नूतनाः विकि-आयातकाः

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page New wikis importers and the translation is 73% complete.
Shortcut:
NWI
This page outlines the standards and guidelines related to the use of the user rights assigned to the new wikis importers global user group.

नूतनाः विकि-आयातकाः उपयोकरः सन्ति ये अथवा भाषाप्रस्तावनीतेः अनुसारेण अथवा तत्तत् तेषां परीक्षणाय विकि-पृष्ठात् (अण्डागारः अथवा प्रायोगात्मकः विकि-विश्वविद्यालयः अथवा पुराणं विकि-स्रोतं) सृष्टानि नूतनानि विकि-पृष्ठानि आ पृष्ठस्य आयातेन नियमतः व्यवहरन्ति । एतत् केवलं तान्त्रिकं नियमितं कार्यं यत् अनुभाविनिभिः आयातकेभिः कर्तव्यं (पश्यतु गतानां आयातानां तिथिपत्रं) ।

वैश्वीयसमूहः

२०११-तमे वर्षे वैश्वीयसमूहः सृष्टः ; समूहः येन तादृशस्य आयातस्य आवश्यकता ते केवलं नवनिर्मिते विकि-पृष्ठे क्रियात्मकः भविष्यति,[1] आयातस्य अनन्तरं तेषु प्रत्येकेषु अक्रियत्वस्य समये समाप्तः परीक्षितः च, अपि च विकि-पृष्ठस्य निर्माणस्य पश्चात् ६ मासेभ्यः अधिकं नास्ति ।

तान्त्रिकं इदं अॉप्ट् औट् इत्यस्य विकि-पृष्ठ-श्रेण्या नूनं प्राप्यते यत् सर्वाणां वर्तमानानां विकि-पृष्ठानां वैश्वीयसमूहात् बहिष्करोति ; समूहः नवीयेषु पृष्ठेषु यन्त्रचलितं सक्रियः आसीत् ; नवीनं विकि-पृष्ठं विकि-पृष्ठ-श्रेण्यै संयोजितभावस्य समये तदा यथा उपरि वैश्वीयसमूहात् त्यज्यते ।

एषः समूहः अल्पकालिकस्य स्थानीयसंगणकप्रबन्धनकस्य नियोजनस्य पूर्वतनस्य प्रथायाः अपिच/अथवा नूतनानां विकि-पृष्ठानां आयातकेभ्यः अधिकाराणां नियोजनस्य पूर्वतनस्य प्रथायाः अस्मिन् क्रियायाः स्थाने अस्ति ।

अभिगमः

Users with established experience in importing wikis (usually Incubator sysops) are added to the global group. Make a request on Steward requests/Global permissions (SRGP). You need to prove that you have imported using XML upload before, without having caused problems or issues. The request will be approved by a steward if there is a consensus for the user to become a new wikis importer after a short period of discussion. The opinion of Language committee members, as well as bureaucrats of Incubator, BetaWikiversity or OldWikisource, obviously carries extra weight.

The global right can be removed by a steward as with other global groups.

FAQ

  • What's the purpose of the group?
    1. To make it easier for regular importers, and don't have to request temporary rights each time a wiki is created; reducing bureaucracy and speeding up the opening of new wikis
    2. Ensure that imports are performed by experienced users, to avoid occurrence of accidents as in the past, for instance import done using wrong character encoding or containing Incubator prefixes in titles, which means that wikis have to be deleted and re-imported.
  • Isn't XML upload bad and dangerous?
    Yes, it can cause harm. But it has been used for all previous imports, causing problems when performed by inexperienced users. Now that only experienced users can import new wikis, this will add an extra level of control.
  • What is a new wiki?
    A new wiki is a wiki which has been just created (see Wiki-Setup (Create) on Phabricator) and doesn't contain any content.
  • What should be imported?
    Any relevant content from respectively Incubator, BetaWikiversity or OldWikisource.

अनुमतयः

एतत् अनुमतिनां सूचीपत्रं अस्ति स्पष्टीकरणैः सह, यानि नूतानां विकि-पृष्ठानां आयातकानां सन्ति । यन्त्रचलितं उत्पन्नः अनुवादितः च सूचिः Special:GlobalGroupPermissions/new-wikis-importer इत्यस्मिन् अस्ति ।

आयातः

  • Import pages from other wikis (import)
  • Import pages from a file upload (importupload)

अपनयनं/रक्षा

  • Delete pages (delete)
  • Undelete a page (undelete)
  • View deleted history entries, without their associated text (deletedhistory)
  • View deleted text and changes between deleted revisions (deletedtext)
  • Not create redirects from source pages when moving pages (suppressredirect)
  • Change protection settings and edit cascade-protected pages (protect)

मिश्रितानि

  • Edit pages protected as "Allow only autoconfirmed users" (editsemiprotected)
  • Edit pages protected as "Allow only administrators" (editprotected)
  • Not be affected by IP-based rate limits (autoconfirmed)
  • Edit the user interface (editinterface)
  • Edit sitewide CSS (editsitecss)
  • Edit sitewide JSON (editsitejson)
  • Edit sitewide JavaScript (editsitejs)
  • Move pages (move)
  • Move pages with their subpages (move-subpages)
  • Not be affected by rate limits (noratelimit)
  • Perform CAPTCHA-triggering actions without having to go through the CAPTCHA (skipcaptcha)
  • Override the disallowed titles or usernames list (tboverride)
  • Enable two-factor authentication (oathauth-enable)

टिप्पण्यः

  1. अस्मिन् अध्यायस्य विकि-पृष्ठानां सहितं विशेषाणि विकि-पृष्ठानि न निहितानि, यानि अण्डागारे अपि च प्रायोगात्मक-विकि-विश्वविद्यालये पुराण-विकि-स्रोते च न प्रारभ्यते । ते "सर्वाणां वर्तमानानां विकि-पृष्ठानां" श्रेणीभ्यः विलम्बेन विना योक्तुं शक्यन्ते ।

अपि दृश्यताम्