धनसञ्चयः/अनुवादः/२०१४०६०६ ई-पत्रार्थं धन्यवादाः

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page Fundraising/Translation/Thank you email 20140606 and the translation is 55% complete.
Outdated translations are marked like this.

[ifFirstnameAndLastname] भोः ! [given name] [elseifFirstnameAndLastname] भोः दातरः ! [endifFirstnameAndLastname]

स्वेभ्यः मनुष्येभ्यः ज्ञानस्य अमूल्योपहारं दानाय भवन्तं भूरिशः धन्यवादाः ।

{% if "RecurringRestarted" in contribution_tags %} We recently resolved a small technical issue which paused some monthly recurring donations. We have reinstated your recurring donation, and it will process normally going forward. We will not charge you for the months that were skipped. Thank you for your patience and your support, and please feel free to email donate@wikimedia.org if you have any questions. {% endif %}

{% if "UnrecordedCharge" in contribution_tags %} We recently resolved a technical issue which caused a small number of donors to not receive a confirmation of their donation. Please accept this email as a thank you for your donation on [date]. We truly appreciate your patience and your support, and please feel free to email donate@wikimedia.org if you have any questions. {% endif %}

मम नाम लीला त्रेतिकोव् अस्ति । अहं विकिपीडिया-प्रतिष्ठानस्य कार्यकारिनिदेशिका अस्मि । गतवर्षात्,भवत्सदृशानां सञ्चालनेन २८७ भाषासु विश्वकोशस्य विस्तारं कर्तुम् अस्माकं प्रयासाः सफलाः अभवन् । अन्यरीत्या ये जनाः ज्ञानं प्राप्तुम् असमर्थाः सन्ति, तान् प्रभावितं कर्तुम् अस्माकं प्रयासाः सन्ति । भारतदेशस्य सोलापुर-पत्तनस्य अक्षया आयङ्कर सदृशेभ्यः जनेभ्यः वयं ज्ञानम् उपलब्धं कर्तुं प्रयत्नं कुर्वन्तः स्म । लघुनि वस्त्रनिर्माणपत्तने वर्धमाना सा अभ्यासार्थं विकिपीडिया-जालस्थानस्य प्राथमिकस्रोतत्वेन उपयोगं कुर्वन्ती अस्ति । सोलापुर-पत्तनस्य समीरस्थेषु स्थानेषु विद्यार्थिभ्यः पुस्तकानि दुर्लभानि सन्ति, परन्तु जङ्गमदूरवाणी, अन्तर्जालसम्पर्कः च सहजौ स्तः । अतः एतेषु क्षेत्रेषु विकिपीडिया महत्वपूर्णसाधनम् अस्ति । भारतस्य एकस्मात् महाविद्यालयात् स्नातकस्य पदवीं सम्प्राप्य अक्षया अमेरिकासंयुक्तराज्यम् अगच्छत् । तत्र साम्प्रतं सा तन्त्रांशकत्वेन कार्यं कुर्वन्ती अस्ति । तस्याः ज्ञानस्य अर्धशक्ति्या सह सा विकिपीडिया-जालस्थानाय श्रेयं यच्छति ।

एषा घटना नवीना नास्ति । अस्माकं कार्यम् उच्चकोट्याः अस्ति, तथा च तस्मिन् अधिकाः आह्वाः सन्ति । अधिकाः जनाः आश्चर्यचकिताः भवन्ति यदा ते जानन्ति यत्, "विकिपीडिया निस्वार्थसंस्थाद्वारा सञ्चालितम् अस्ति । तस्याः संस्थायाः धनंस्रोतः भवत्सदृशानां दानमस्ति" इति । प्रतिवर्षं, जनसामान्येभ्यः अधिकं मानवीयज्ञानम् एकत्रितुं अनेकाः जनाः दानं यच्छन्ति । एतत् कार्यं साधयितुं धन्यवादाः ।

सामान्यतया एककोटिजनाः ये विकिपीडिया-जालस्थानं पठन्तः सन्ति, तेषां समुद्दिश्य सहस्राधिकेभ्यः योजकेभ्यः, संस्थानस्य कर्मचारिगणेभ्यश्च अहं धन्यवादं प्रयच्छामि यत्, "यतो हि एतस्मिन् वर्षे अपि विकिपीडिया-जालस्थानं विज्ञापनरहितम् आसीत् ।

धन्यवादाः
लीला

लीला त्रेतिकोव्

कार्यकारिनिदेशिका,
विकिपीडिया-संस्थानम्

donate.wikimedia.org

Many employers will match employee contributions: please check with your company to see if they have a corporate matching gift program.

भवतः/भवत्याः सञ्चयार्थम् : भवतः/भवत्याः दानस्य क्रमाङ्कः [contributionId], [date] दिनाङ्के [amount] दानम् ।

[ifRecurring] This donation is part of a recurring subscription. Monthly payments will be debited by the Wikimedia Foundation until you notify us to stop. If you’d like to cancel the payments please see our [#recurringCancel easy cancellation instructions]. [endifRecurring]

This letter may serve as a record of your donation. No goods or services were provided, in whole or in part, for this contribution. The Wikimedia Foundation, Inc. is a non-profit charitable corporation with 501(c)(3) tax exempt status in the United States. Our address is 149 New Montgomery, 3rd Floor, San Francisco, CA, 94105. U.S. tax-exempt number: 20-0049703

इतःपरं यदि भवान्/भवती एतत् ई-पत्रं प्राप्तुम् इच्छति ? अत्र प्रविश्यताम् :

We'd like to keep you as a donor informed of our community activities and fundraisers. If you prefer however not to receive such emails from us, please click below and we'll take you off the list.

[#unsubscribe अपञ्जिकरणम्]


इत्येतत् ई-पत्रम् [#translate अनुद्य] साहाय्यं करोति ।